A 161-10 Nirvāṇatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 161/10
Title: Nirvāṇatantra
Dimensions: 36 x 15.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2741
Remarks:


Reel No. A 161-10 Inventory No. 47875

Title Nirvāṇatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 15.5 cm

Folios 16

Lines per Folio 10

Foliation figures on the evsro, in the upper left-hand margin under the marginal title ni.taṃ. and in the lower right-hand margin under the word śivaḥ

Scribe Joganarasiṃha

Date of Copying SAM (VS) 1900

Place of Deposit NAK

Accession No. 5/2741

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

kailāśaparvate ramye nānāratnopaśobhite || 

viparītaratāśaktā caṃḍī papraccha śaṅkaram || 

|| śrīcaṃḍikovāca || 

nirākāraṃ nirguṇaṃ (2) ca stutinindāvivarjitam || 

sunityaṃ sarvakarttāraṃ varṇātītaṃ suniścalaṃ || 

saṃjñādirahitaṃ śāṃtaṃ kimākāraṃ pratiṣṭhitaṃ || 

tasmād utpattir deveśa kim ākāreṇa (3) jāyate || (fol. 1v1–3)

End

idaṃ taṃtraṃ suguptaṃ ca prāṇānte pi kadācana || 

(5) na śrāvayed abhaktāya siddhihāniḥ prajāyate || 

kadācid vā svaputrāya svaśiṣyāya mahātmane || 

śrāvayed bhaktiyuktāya yadi tad yogyatā bhavet || 

śrutvā (6) gopaya yatnena svayonim iva śailaje || 

saṃkṣepāt kathitaṃ kiṃcit kim anyat śrotum icchasi || (fol. 16r4–6)

Colophon

|| iti śrīnirvāṇataṃtre caṃḍikāśaṃkarasaṃvāde avadhūtāśramavivaraṇaṃ nāma caturddaśaḥ paṭalaḥ samāptaḥ || 14 || || samvat 1900 sālamiti vaiśākha śudi 1 roja 1 joga narasiṃha coyā śubhaṃ || (fol. 16r6–7)

Microfilm Details

Reel No. A 161/10

Date of Filming 14-10-1971

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-04-2007

Bibliography