A 161-10 Nirvāṇatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 161/10
Title: Nirvāṇatantra
Dimensions: 36 x 15.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2741
Remarks:
Reel No. A 161-10 Inventory No. 47875
Title Nirvāṇatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 36.0 x 15.5 cm
Folios 16
Lines per Folio 10
Foliation figures on the evsro, in the upper left-hand margin under the marginal title ni.taṃ. and in the lower right-hand margin under the word śivaḥ
Scribe Joganarasiṃha
Date of Copying SAM (VS) 1900
Place of Deposit NAK
Accession No. 5/2741
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kailāśaparvate ramye nānāratnopaśobhite ||
viparītaratāśaktā caṃḍī papraccha śaṅkaram ||
|| śrīcaṃḍikovāca ||
nirākāraṃ nirguṇaṃ (2) ca stutinindāvivarjitam ||
sunityaṃ sarvakarttāraṃ varṇātītaṃ suniścalaṃ ||
saṃjñādirahitaṃ śāṃtaṃ kimākāraṃ pratiṣṭhitaṃ ||
tasmād utpattir deveśa kim ākāreṇa (3) jāyate || (fol. 1v1–3)
End
idaṃ taṃtraṃ suguptaṃ ca prāṇānte pi kadācana ||
(5) na śrāvayed abhaktāya siddhihāniḥ prajāyate ||
kadācid vā svaputrāya svaśiṣyāya mahātmane ||
śrāvayed bhaktiyuktāya yadi tad yogyatā bhavet ||
śrutvā (6) gopaya yatnena svayonim iva śailaje ||
saṃkṣepāt kathitaṃ kiṃcit kim anyat śrotum icchasi || (fol. 16r4–6)
Colophon
|| iti śrīnirvāṇataṃtre caṃḍikāśaṃkarasaṃvāde avadhūtāśramavivaraṇaṃ nāma caturddaśaḥ paṭalaḥ samāptaḥ || 14 || || samvat 1900 sālamiti vaiśākha śudi 1 roja 1 joga narasiṃha coyā śubhaṃ || (fol. 16r6–7)
Microfilm Details
Reel No. A 161/10
Date of Filming 14-10-1971
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 12-04-2007
Bibliography